Declension table of ?pramuditavatī

Deva

FeminineSingularDualPlural
Nominativepramuditavatī pramuditavatyau pramuditavatyaḥ
Vocativepramuditavati pramuditavatyau pramuditavatyaḥ
Accusativepramuditavatīm pramuditavatyau pramuditavatīḥ
Instrumentalpramuditavatyā pramuditavatībhyām pramuditavatībhiḥ
Dativepramuditavatyai pramuditavatībhyām pramuditavatībhyaḥ
Ablativepramuditavatyāḥ pramuditavatībhyām pramuditavatībhyaḥ
Genitivepramuditavatyāḥ pramuditavatyoḥ pramuditavatīnām
Locativepramuditavatyām pramuditavatyoḥ pramuditavatīṣu

Compound pramuditavati - pramuditavatī -

Adverb -pramuditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria