Declension table of pramuditacitta

Deva

NeuterSingularDualPlural
Nominativepramuditacittam pramuditacitte pramuditacittāni
Vocativepramuditacitta pramuditacitte pramuditacittāni
Accusativepramuditacittam pramuditacitte pramuditacittāni
Instrumentalpramuditacittena pramuditacittābhyām pramuditacittaiḥ
Dativepramuditacittāya pramuditacittābhyām pramuditacittebhyaḥ
Ablativepramuditacittāt pramuditacittābhyām pramuditacittebhyaḥ
Genitivepramuditacittasya pramuditacittayoḥ pramuditacittānām
Locativepramuditacitte pramuditacittayoḥ pramuditacitteṣu

Compound pramuditacitta -

Adverb -pramuditacittam -pramuditacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria