Declension table of pramuditacittaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pramuditacittam | pramuditacitte | pramuditacittāni |
Vocative | pramuditacitta | pramuditacitte | pramuditacittāni |
Accusative | pramuditacittam | pramuditacitte | pramuditacittāni |
Instrumental | pramuditacittena | pramuditacittābhyām | pramuditacittaiḥ |
Dative | pramuditacittāya | pramuditacittābhyām | pramuditacittebhyaḥ |
Ablative | pramuditacittāt | pramuditacittābhyām | pramuditacittebhyaḥ |
Genitive | pramuditacittasya | pramuditacittayoḥ | pramuditacittānām |
Locative | pramuditacitte | pramuditacittayoḥ | pramuditacitteṣu |