Declension table of pramuditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pramuditam | pramudite | pramuditāni |
Vocative | pramudita | pramudite | pramuditāni |
Accusative | pramuditam | pramudite | pramuditāni |
Instrumental | pramuditena | pramuditābhyām | pramuditaiḥ |
Dative | pramuditāya | pramuditābhyām | pramuditebhyaḥ |
Ablative | pramuditāt | pramuditābhyām | pramuditebhyaḥ |
Genitive | pramuditasya | pramuditayoḥ | pramuditānām |
Locative | pramudite | pramuditayoḥ | pramuditeṣu |