सुबन्तावली ?प्रमोक्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रमोक्तव्यः प्रमोक्तव्यौ प्रमोक्तव्याः
सम्बोधनम्प्रमोक्तव्य प्रमोक्तव्यौ प्रमोक्तव्याः
द्वितीयाप्रमोक्तव्यम् प्रमोक्तव्यौ प्रमोक्तव्यान्
तृतीयाप्रमोक्तव्येन प्रमोक्तव्याभ्याम् प्रमोक्तव्यैः प्रमोक्तव्येभिः
चतुर्थीप्रमोक्तव्याय प्रमोक्तव्याभ्याम् प्रमोक्तव्येभ्यः
पञ्चमीप्रमोक्तव्यात् प्रमोक्तव्याभ्याम् प्रमोक्तव्येभ्यः
षष्ठीप्रमोक्तव्यस्य प्रमोक्तव्ययोः प्रमोक्तव्यानाम्
सप्तमीप्रमोक्तव्ये प्रमोक्तव्ययोः प्रमोक्तव्येषु

समास प्रमोक्तव्य

अव्यय ॰प्रमोक्तव्यम् ॰प्रमोक्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria