Declension table of pramokṣa

Deva

MasculineSingularDualPlural
Nominativepramokṣaḥ pramokṣau pramokṣāḥ
Vocativepramokṣa pramokṣau pramokṣāḥ
Accusativepramokṣam pramokṣau pramokṣān
Instrumentalpramokṣeṇa pramokṣābhyām pramokṣaiḥ pramokṣebhiḥ
Dativepramokṣāya pramokṣābhyām pramokṣebhyaḥ
Ablativepramokṣāt pramokṣābhyām pramokṣebhyaḥ
Genitivepramokṣasya pramokṣayoḥ pramokṣāṇām
Locativepramokṣe pramokṣayoḥ pramokṣeṣu

Compound pramokṣa -

Adverb -pramokṣam -pramokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria