Declension table of ?pramohitā

Deva

FeminineSingularDualPlural
Nominativepramohitā pramohite pramohitāḥ
Vocativepramohite pramohite pramohitāḥ
Accusativepramohitām pramohite pramohitāḥ
Instrumentalpramohitayā pramohitābhyām pramohitābhiḥ
Dativepramohitāyai pramohitābhyām pramohitābhyaḥ
Ablativepramohitāyāḥ pramohitābhyām pramohitābhyaḥ
Genitivepramohitāyāḥ pramohitayoḥ pramohitānām
Locativepramohitāyām pramohitayoḥ pramohitāsu

Adverb -pramohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria