Declension table of pramohita

Deva

NeuterSingularDualPlural
Nominativepramohitam pramohite pramohitāni
Vocativepramohita pramohite pramohitāni
Accusativepramohitam pramohite pramohitāni
Instrumentalpramohitena pramohitābhyām pramohitaiḥ
Dativepramohitāya pramohitābhyām pramohitebhyaḥ
Ablativepramohitāt pramohitābhyām pramohitebhyaḥ
Genitivepramohitasya pramohitayoḥ pramohitānām
Locativepramohite pramohitayoḥ pramohiteṣu

Compound pramohita -

Adverb -pramohitam -pramohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria