Declension table of pramohita

Deva

MasculineSingularDualPlural
Nominativepramohitaḥ pramohitau pramohitāḥ
Vocativepramohita pramohitau pramohitāḥ
Accusativepramohitam pramohitau pramohitān
Instrumentalpramohitena pramohitābhyām pramohitaiḥ pramohitebhiḥ
Dativepramohitāya pramohitābhyām pramohitebhyaḥ
Ablativepramohitāt pramohitābhyām pramohitebhyaḥ
Genitivepramohitasya pramohitayoḥ pramohitānām
Locativepramohite pramohitayoḥ pramohiteṣu

Compound pramohita -

Adverb -pramohitam -pramohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria