Declension table of ?pramohacittā

Deva

FeminineSingularDualPlural
Nominativepramohacittā pramohacitte pramohacittāḥ
Vocativepramohacitte pramohacitte pramohacittāḥ
Accusativepramohacittām pramohacitte pramohacittāḥ
Instrumentalpramohacittayā pramohacittābhyām pramohacittābhiḥ
Dativepramohacittāyai pramohacittābhyām pramohacittābhyaḥ
Ablativepramohacittāyāḥ pramohacittābhyām pramohacittābhyaḥ
Genitivepramohacittāyāḥ pramohacittayoḥ pramohacittānām
Locativepramohacittāyām pramohacittayoḥ pramohacittāsu

Adverb -pramohacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria