Declension table of pramohacitta

Deva

NeuterSingularDualPlural
Nominativepramohacittam pramohacitte pramohacittāni
Vocativepramohacitta pramohacitte pramohacittāni
Accusativepramohacittam pramohacitte pramohacittāni
Instrumentalpramohacittena pramohacittābhyām pramohacittaiḥ
Dativepramohacittāya pramohacittābhyām pramohacittebhyaḥ
Ablativepramohacittāt pramohacittābhyām pramohacittebhyaḥ
Genitivepramohacittasya pramohacittayoḥ pramohacittānām
Locativepramohacitte pramohacittayoḥ pramohacitteṣu

Compound pramohacitta -

Adverb -pramohacittam -pramohacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria