Declension table of pramlocā

Deva

FeminineSingularDualPlural
Nominativepramlocā pramloce pramlocāḥ
Vocativepramloce pramloce pramlocāḥ
Accusativepramlocām pramloce pramlocāḥ
Instrumentalpramlocayā pramlocābhyām pramlocābhiḥ
Dativepramlocāyai pramlocābhyām pramlocābhyaḥ
Ablativepramlocāyāḥ pramlocābhyām pramlocābhyaḥ
Genitivepramlocāyāḥ pramlocayoḥ pramlocānām
Locativepramlocāyām pramlocayoḥ pramlocāsu

Adverb -pramlocam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria