सुबन्तावली ?प्रम्लानशरीर

Roma

पुमान्एकद्विबहु
प्रथमाप्रम्लानशरीरः प्रम्लानशरीरौ प्रम्लानशरीराः
सम्बोधनम्प्रम्लानशरीर प्रम्लानशरीरौ प्रम्लानशरीराः
द्वितीयाप्रम्लानशरीरम् प्रम्लानशरीरौ प्रम्लानशरीरान्
तृतीयाप्रम्लानशरीरेण प्रम्लानशरीराभ्याम् प्रम्लानशरीरैः प्रम्लानशरीरेभिः
चतुर्थीप्रम्लानशरीराय प्रम्लानशरीराभ्याम् प्रम्लानशरीरेभ्यः
पञ्चमीप्रम्लानशरीरात् प्रम्लानशरीराभ्याम् प्रम्लानशरीरेभ्यः
षष्ठीप्रम्लानशरीरस्य प्रम्लानशरीरयोः प्रम्लानशरीराणाम्
सप्तमीप्रम्लानशरीरे प्रम्लानशरीरयोः प्रम्लानशरीरेषु

समास प्रम्लानशरीर

अव्यय ॰प्रम्लानशरीरम् ॰प्रम्लानशरीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria