Declension table of pramiti

Deva

FeminineSingularDualPlural
Nominativepramitiḥ pramitī pramitayaḥ
Vocativepramite pramitī pramitayaḥ
Accusativepramitim pramitī pramitīḥ
Instrumentalpramityā pramitibhyām pramitibhiḥ
Dativepramityai pramitaye pramitibhyām pramitibhyaḥ
Ablativepramityāḥ pramiteḥ pramitibhyām pramitibhyaḥ
Genitivepramityāḥ pramiteḥ pramityoḥ pramitīnām
Locativepramityām pramitau pramityoḥ pramitiṣu

Compound pramiti -

Adverb -pramiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria