Declension table of ?pramitā

Deva

FeminineSingularDualPlural
Nominativepramitā pramite pramitāḥ
Vocativepramite pramite pramitāḥ
Accusativepramitām pramite pramitāḥ
Instrumentalpramitayā pramitābhyām pramitābhiḥ
Dativepramitāyai pramitābhyām pramitābhyaḥ
Ablativepramitāyāḥ pramitābhyām pramitābhyaḥ
Genitivepramitāyāḥ pramitayoḥ pramitānām
Locativepramitāyām pramitayoḥ pramitāsu

Adverb -pramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria