Declension table of pramita

Deva

NeuterSingularDualPlural
Nominativepramitam pramite pramitāni
Vocativepramita pramite pramitāni
Accusativepramitam pramite pramitāni
Instrumentalpramitena pramitābhyām pramitaiḥ
Dativepramitāya pramitābhyām pramitebhyaḥ
Ablativepramitāt pramitābhyām pramitebhyaḥ
Genitivepramitasya pramitayoḥ pramitānām
Locativepramite pramitayoḥ pramiteṣu

Compound pramita -

Adverb -pramitam -pramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria