Declension table of pramī_2

Deva

NeuterSingularDualPlural
Nominativeprami pramiṇī pramīṇi
Vocativeprami pramiṇī pramīṇi
Accusativeprami pramiṇī pramīṇi
Instrumentalpramiṇā pramibhyām pramibhiḥ
Dativepramiṇe pramibhyām pramibhyaḥ
Ablativepramiṇaḥ pramibhyām pramibhyaḥ
Genitivepramiṇaḥ pramiṇoḥ pramīṇām
Locativepramiṇi pramiṇoḥ pramiṣu

Compound prami -

Adverb -prami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria