Declension table of prameyatva

Deva

NeuterSingularDualPlural
Nominativeprameyatvam prameyatve prameyatvāni
Vocativeprameyatva prameyatve prameyatvāni
Accusativeprameyatvam prameyatve prameyatvāni
Instrumentalprameyatvena prameyatvābhyām prameyatvaiḥ
Dativeprameyatvāya prameyatvābhyām prameyatvebhyaḥ
Ablativeprameyatvāt prameyatvābhyām prameyatvebhyaḥ
Genitiveprameyatvasya prameyatvayoḥ prameyatvānām
Locativeprameyatve prameyatvayoḥ prameyatveṣu

Compound prameyatva -

Adverb -prameyatvam -prameyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria