Declension table of prameyapradhāna

Deva

NeuterSingularDualPlural
Nominativeprameyapradhānam prameyapradhāne prameyapradhānāni
Vocativeprameyapradhāna prameyapradhāne prameyapradhānāni
Accusativeprameyapradhānam prameyapradhāne prameyapradhānāni
Instrumentalprameyapradhānena prameyapradhānābhyām prameyapradhānaiḥ
Dativeprameyapradhānāya prameyapradhānābhyām prameyapradhānebhyaḥ
Ablativeprameyapradhānāt prameyapradhānābhyām prameyapradhānebhyaḥ
Genitiveprameyapradhānasya prameyapradhānayoḥ prameyapradhānānām
Locativeprameyapradhāne prameyapradhānayoḥ prameyapradhāneṣu

Compound prameyapradhāna -

Adverb -prameyapradhānam -prameyapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria