Declension table of prameyapradhāna

Deva

MasculineSingularDualPlural
Nominativeprameyapradhānaḥ prameyapradhānau prameyapradhānāḥ
Vocativeprameyapradhāna prameyapradhānau prameyapradhānāḥ
Accusativeprameyapradhānam prameyapradhānau prameyapradhānān
Instrumentalprameyapradhānena prameyapradhānābhyām prameyapradhānaiḥ prameyapradhānebhiḥ
Dativeprameyapradhānāya prameyapradhānābhyām prameyapradhānebhyaḥ
Ablativeprameyapradhānāt prameyapradhānābhyām prameyapradhānebhyaḥ
Genitiveprameyapradhānasya prameyapradhānayoḥ prameyapradhānānām
Locativeprameyapradhāne prameyapradhānayoḥ prameyapradhāneṣu

Compound prameyapradhāna -

Adverb -prameyapradhānam -prameyapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria