सुबन्तावली प्रमेयकमलमार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमाप्रमेयकमलमार्तण्डः प्रमेयकमलमार्तण्डौ प्रमेयकमलमार्तण्डाः
सम्बोधनम्प्रमेयकमलमार्तण्ड प्रमेयकमलमार्तण्डौ प्रमेयकमलमार्तण्डाः
द्वितीयाप्रमेयकमलमार्तण्डम् प्रमेयकमलमार्तण्डौ प्रमेयकमलमार्तण्डान्
तृतीयाप्रमेयकमलमार्तण्डेन प्रमेयकमलमार्तण्डाभ्याम् प्रमेयकमलमार्तण्डैः प्रमेयकमलमार्तण्डेभिः
चतुर्थीप्रमेयकमलमार्तण्डाय प्रमेयकमलमार्तण्डाभ्याम् प्रमेयकमलमार्तण्डेभ्यः
पञ्चमीप्रमेयकमलमार्तण्डात् प्रमेयकमलमार्तण्डाभ्याम् प्रमेयकमलमार्तण्डेभ्यः
षष्ठीप्रमेयकमलमार्तण्डस्य प्रमेयकमलमार्तण्डयोः प्रमेयकमलमार्तण्डानाम्
सप्तमीप्रमेयकमलमार्तण्डे प्रमेयकमलमार्तण्डयोः प्रमेयकमलमार्तण्डेषु

समास प्रमेयकमलमार्तण्ड

अव्यय ॰प्रमेयकमलमार्तण्डम् ॰प्रमेयकमलमार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria