Declension table of prameyadīpikā

Deva

FeminineSingularDualPlural
Nominativeprameyadīpikā prameyadīpike prameyadīpikāḥ
Vocativeprameyadīpike prameyadīpike prameyadīpikāḥ
Accusativeprameyadīpikām prameyadīpike prameyadīpikāḥ
Instrumentalprameyadīpikayā prameyadīpikābhyām prameyadīpikābhiḥ
Dativeprameyadīpikāyai prameyadīpikābhyām prameyadīpikābhyaḥ
Ablativeprameyadīpikāyāḥ prameyadīpikābhyām prameyadīpikābhyaḥ
Genitiveprameyadīpikāyāḥ prameyadīpikayoḥ prameyadīpikānām
Locativeprameyadīpikāyām prameyadīpikayoḥ prameyadīpikāsu

Adverb -prameyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria