Declension table of prameya

Deva

MasculineSingularDualPlural
Nominativeprameyaḥ prameyau prameyāḥ
Vocativeprameya prameyau prameyāḥ
Accusativeprameyam prameyau prameyān
Instrumentalprameyeṇa prameyābhyām prameyaiḥ prameyebhiḥ
Dativeprameyāya prameyābhyām prameyebhyaḥ
Ablativeprameyāt prameyābhyām prameyebhyaḥ
Genitiveprameyasya prameyayoḥ prameyāṇām
Locativeprameye prameyayoḥ prameyeṣu

Compound prameya -

Adverb -prameyam -prameyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria