Declension table of ?prameditavat

Deva

NeuterSingularDualPlural
Nominativeprameditavat prameditavantī prameditavatī prameditavanti
Vocativeprameditavat prameditavantī prameditavatī prameditavanti
Accusativeprameditavat prameditavantī prameditavatī prameditavanti
Instrumentalprameditavatā prameditavadbhyām prameditavadbhiḥ
Dativeprameditavate prameditavadbhyām prameditavadbhyaḥ
Ablativeprameditavataḥ prameditavadbhyām prameditavadbhyaḥ
Genitiveprameditavataḥ prameditavatoḥ prameditavatām
Locativeprameditavati prameditavatoḥ prameditavatsu

Adverb -prameditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria