Declension table of ?pramattā

Deva

FeminineSingularDualPlural
Nominativepramattā pramatte pramattāḥ
Vocativepramatte pramatte pramattāḥ
Accusativepramattām pramatte pramattāḥ
Instrumentalpramattayā pramattābhyām pramattābhiḥ
Dativepramattāyai pramattābhyām pramattābhyaḥ
Ablativepramattāyāḥ pramattābhyām pramattābhyaḥ
Genitivepramattāyāḥ pramattayoḥ pramattānām
Locativepramattāyām pramattayoḥ pramattāsu

Adverb -pramattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria