Declension table of pramati

Deva

FeminineSingularDualPlural
Nominativepramatiḥ pramatī pramatayaḥ
Vocativepramate pramatī pramatayaḥ
Accusativepramatim pramatī pramatīḥ
Instrumentalpramatyā pramatibhyām pramatibhiḥ
Dativepramatyai pramataye pramatibhyām pramatibhyaḥ
Ablativepramatyāḥ pramateḥ pramatibhyām pramatibhyaḥ
Genitivepramatyāḥ pramateḥ pramatyoḥ pramatīnām
Locativepramatyām pramatau pramatyoḥ pramatiṣu

Compound pramati -

Adverb -pramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria