Declension table of pramadvara

Deva

NeuterSingularDualPlural
Nominativepramadvaram pramadvare pramadvarāṇi
Vocativepramadvara pramadvare pramadvarāṇi
Accusativepramadvaram pramadvare pramadvarāṇi
Instrumentalpramadvareṇa pramadvarābhyām pramadvaraiḥ
Dativepramadvarāya pramadvarābhyām pramadvarebhyaḥ
Ablativepramadvarāt pramadvarābhyām pramadvarebhyaḥ
Genitivepramadvarasya pramadvarayoḥ pramadvarāṇām
Locativepramadvare pramadvarayoḥ pramadvareṣu

Compound pramadvara -

Adverb -pramadvaram -pramadvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria