सुबन्तावली प्रमदाजन

Roma

पुमान्एकद्विबहु
प्रथमाप्रमदाजनः प्रमदाजनौ प्रमदाजनाः
सम्बोधनम्प्रमदाजन प्रमदाजनौ प्रमदाजनाः
द्वितीयाप्रमदाजनम् प्रमदाजनौ प्रमदाजनान्
तृतीयाप्रमदाजनेन प्रमदाजनाभ्याम् प्रमदाजनैः प्रमदाजनेभिः
चतुर्थीप्रमदाजनाय प्रमदाजनाभ्याम् प्रमदाजनेभ्यः
पञ्चमीप्रमदाजनात् प्रमदाजनाभ्याम् प्रमदाजनेभ्यः
षष्ठीप्रमदाजनस्य प्रमदाजनयोः प्रमदाजनानाम्
सप्तमीप्रमदाजने प्रमदाजनयोः प्रमदाजनेषु

समास प्रमदाजन

अव्यय ॰प्रमदाजनम् ॰प्रमदाजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria