Declension table of pramātmaka

Deva

NeuterSingularDualPlural
Nominativepramātmakam pramātmake pramātmakāni
Vocativepramātmaka pramātmake pramātmakāni
Accusativepramātmakam pramātmake pramātmakāni
Instrumentalpramātmakena pramātmakābhyām pramātmakaiḥ
Dativepramātmakāya pramātmakābhyām pramātmakebhyaḥ
Ablativepramātmakāt pramātmakābhyām pramātmakebhyaḥ
Genitivepramātmakasya pramātmakayoḥ pramātmakānām
Locativepramātmake pramātmakayoḥ pramātmakeṣu

Compound pramātmaka -

Adverb -pramātmakam -pramātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria