Declension table of pramāthita

Deva

MasculineSingularDualPlural
Nominativepramāthitaḥ pramāthitau pramāthitāḥ
Vocativepramāthita pramāthitau pramāthitāḥ
Accusativepramāthitam pramāthitau pramāthitān
Instrumentalpramāthitena pramāthitābhyām pramāthitaiḥ pramāthitebhiḥ
Dativepramāthitāya pramāthitābhyām pramāthitebhyaḥ
Ablativepramāthitāt pramāthitābhyām pramāthitebhyaḥ
Genitivepramāthitasya pramāthitayoḥ pramāthitānām
Locativepramāthite pramāthitayoḥ pramāthiteṣu

Compound pramāthita -

Adverb -pramāthitam -pramāthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria