सुबन्तावली ?प्रमापयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रमापयित्री प्रमापयित्र्यौ प्रमापयित्र्यः
सम्बोधनम्प्रमापयित्रि प्रमापयित्र्यौ प्रमापयित्र्यः
द्वितीयाप्रमापयित्रीम् प्रमापयित्र्यौ प्रमापयित्रीः
तृतीयाप्रमापयित्र्या प्रमापयित्रीभ्याम् प्रमापयित्रीभिः
चतुर्थीप्रमापयित्र्यै प्रमापयित्रीभ्याम् प्रमापयित्रीभ्यः
पञ्चमीप्रमापयित्र्याः प्रमापयित्रीभ्याम् प्रमापयित्रीभ्यः
षष्ठीप्रमापयित्र्याः प्रमापयित्र्योः प्रमापयित्रीणाम्
सप्तमीप्रमापयित्र्याम् प्रमापयित्र्योः प्रमापयित्रीषु

समास प्रमापयित्रि प्रमापयित्री

अव्यय ॰प्रमापयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria