Declension table of ?pramādinī

Deva

FeminineSingularDualPlural
Nominativepramādinī pramādinyau pramādinyaḥ
Vocativepramādini pramādinyau pramādinyaḥ
Accusativepramādinīm pramādinyau pramādinīḥ
Instrumentalpramādinyā pramādinībhyām pramādinībhiḥ
Dativepramādinyai pramādinībhyām pramādinībhyaḥ
Ablativepramādinyāḥ pramādinībhyām pramādinībhyaḥ
Genitivepramādinyāḥ pramādinyoḥ pramādinīnām
Locativepramādinyām pramādinyoḥ pramādinīṣu

Compound pramādini - pramādinī -

Adverb -pramādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria