Declension table of pramāda

Deva

MasculineSingularDualPlural
Nominativepramādaḥ pramādau pramādāḥ
Vocativepramāda pramādau pramādāḥ
Accusativepramādam pramādau pramādān
Instrumentalpramādena pramādābhyām pramādaiḥ pramādebhiḥ
Dativepramādāya pramādābhyām pramādebhyaḥ
Ablativepramādāt pramādābhyām pramādebhyaḥ
Genitivepramādasya pramādayoḥ pramādānām
Locativepramāde pramādayoḥ pramādeṣu

Compound pramāda -

Adverb -pramādam -pramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria