Declension table of pramāṇikā

Deva

FeminineSingularDualPlural
Nominativepramāṇikā pramāṇike pramāṇikāḥ
Vocativepramāṇike pramāṇike pramāṇikāḥ
Accusativepramāṇikām pramāṇike pramāṇikāḥ
Instrumentalpramāṇikayā pramāṇikābhyām pramāṇikābhiḥ
Dativepramāṇikāyai pramāṇikābhyām pramāṇikābhyaḥ
Ablativepramāṇikāyāḥ pramāṇikābhyām pramāṇikābhyaḥ
Genitivepramāṇikāyāḥ pramāṇikayoḥ pramāṇikānām
Locativepramāṇikāyām pramāṇikayoḥ pramāṇikāsu

Adverb -pramāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria