Declension table of pramāṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepramāṇīkaraṇam pramāṇīkaraṇe pramāṇīkaraṇāni
Vocativepramāṇīkaraṇa pramāṇīkaraṇe pramāṇīkaraṇāni
Accusativepramāṇīkaraṇam pramāṇīkaraṇe pramāṇīkaraṇāni
Instrumentalpramāṇīkaraṇena pramāṇīkaraṇābhyām pramāṇīkaraṇaiḥ
Dativepramāṇīkaraṇāya pramāṇīkaraṇābhyām pramāṇīkaraṇebhyaḥ
Ablativepramāṇīkaraṇāt pramāṇīkaraṇābhyām pramāṇīkaraṇebhyaḥ
Genitivepramāṇīkaraṇasya pramāṇīkaraṇayoḥ pramāṇīkaraṇānām
Locativepramāṇīkaraṇe pramāṇīkaraṇayoḥ pramāṇīkaraṇeṣu

Compound pramāṇīkaraṇa -

Adverb -pramāṇīkaraṇam -pramāṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria