Declension table of pramāṇīkṛta

Deva

NeuterSingularDualPlural
Nominativepramāṇīkṛtam pramāṇīkṛte pramāṇīkṛtāni
Vocativepramāṇīkṛta pramāṇīkṛte pramāṇīkṛtāni
Accusativepramāṇīkṛtam pramāṇīkṛte pramāṇīkṛtāni
Instrumentalpramāṇīkṛtena pramāṇīkṛtābhyām pramāṇīkṛtaiḥ
Dativepramāṇīkṛtāya pramāṇīkṛtābhyām pramāṇīkṛtebhyaḥ
Ablativepramāṇīkṛtāt pramāṇīkṛtābhyām pramāṇīkṛtebhyaḥ
Genitivepramāṇīkṛtasya pramāṇīkṛtayoḥ pramāṇīkṛtānām
Locativepramāṇīkṛte pramāṇīkṛtayoḥ pramāṇīkṛteṣu

Compound pramāṇīkṛta -

Adverb -pramāṇīkṛtam -pramāṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria