Declension table of pramāṇīkṛta

Deva

MasculineSingularDualPlural
Nominativepramāṇīkṛtaḥ pramāṇīkṛtau pramāṇīkṛtāḥ
Vocativepramāṇīkṛta pramāṇīkṛtau pramāṇīkṛtāḥ
Accusativepramāṇīkṛtam pramāṇīkṛtau pramāṇīkṛtān
Instrumentalpramāṇīkṛtena pramāṇīkṛtābhyām pramāṇīkṛtaiḥ pramāṇīkṛtebhiḥ
Dativepramāṇīkṛtāya pramāṇīkṛtābhyām pramāṇīkṛtebhyaḥ
Ablativepramāṇīkṛtāt pramāṇīkṛtābhyām pramāṇīkṛtebhyaḥ
Genitivepramāṇīkṛtasya pramāṇīkṛtayoḥ pramāṇīkṛtānām
Locativepramāṇīkṛte pramāṇīkṛtayoḥ pramāṇīkṛteṣu

Compound pramāṇīkṛta -

Adverb -pramāṇīkṛtam -pramāṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria