Declension table of ?pramāṇībhūtā

Deva

FeminineSingularDualPlural
Nominativepramāṇībhūtā pramāṇībhūte pramāṇībhūtāḥ
Vocativepramāṇībhūte pramāṇībhūte pramāṇībhūtāḥ
Accusativepramāṇībhūtām pramāṇībhūte pramāṇībhūtāḥ
Instrumentalpramāṇībhūtayā pramāṇībhūtābhyām pramāṇībhūtābhiḥ
Dativepramāṇībhūtāyai pramāṇībhūtābhyām pramāṇībhūtābhyaḥ
Ablativepramāṇībhūtāyāḥ pramāṇībhūtābhyām pramāṇībhūtābhyaḥ
Genitivepramāṇībhūtāyāḥ pramāṇībhūtayoḥ pramāṇībhūtānām
Locativepramāṇībhūtāyām pramāṇībhūtayoḥ pramāṇībhūtāsu

Adverb -pramāṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria