Declension table of ?pramāṇībhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pramāṇībhūtā | pramāṇībhūte | pramāṇībhūtāḥ |
Vocative | pramāṇībhūte | pramāṇībhūte | pramāṇībhūtāḥ |
Accusative | pramāṇībhūtām | pramāṇībhūte | pramāṇībhūtāḥ |
Instrumental | pramāṇībhūtayā | pramāṇībhūtābhyām | pramāṇībhūtābhiḥ |
Dative | pramāṇībhūtāyai | pramāṇībhūtābhyām | pramāṇībhūtābhyaḥ |
Ablative | pramāṇībhūtāyāḥ | pramāṇībhūtābhyām | pramāṇībhūtābhyaḥ |
Genitive | pramāṇībhūtāyāḥ | pramāṇībhūtayoḥ | pramāṇībhūtānām |
Locative | pramāṇībhūtāyām | pramāṇībhūtayoḥ | pramāṇībhūtāsu |