Declension table of pramāṇībhūta

Deva

NeuterSingularDualPlural
Nominativepramāṇībhūtam pramāṇībhūte pramāṇībhūtāni
Vocativepramāṇībhūta pramāṇībhūte pramāṇībhūtāni
Accusativepramāṇībhūtam pramāṇībhūte pramāṇībhūtāni
Instrumentalpramāṇībhūtena pramāṇībhūtābhyām pramāṇībhūtaiḥ
Dativepramāṇībhūtāya pramāṇībhūtābhyām pramāṇībhūtebhyaḥ
Ablativepramāṇībhūtāt pramāṇībhūtābhyām pramāṇībhūtebhyaḥ
Genitivepramāṇībhūtasya pramāṇībhūtayoḥ pramāṇībhūtānām
Locativepramāṇībhūte pramāṇībhūtayoḥ pramāṇībhūteṣu

Compound pramāṇībhūta -

Adverb -pramāṇībhūtam -pramāṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria