Declension table of pramāṇaviniścaya

Deva

MasculineSingularDualPlural
Nominativepramāṇaviniścayaḥ pramāṇaviniścayau pramāṇaviniścayāḥ
Vocativepramāṇaviniścaya pramāṇaviniścayau pramāṇaviniścayāḥ
Accusativepramāṇaviniścayam pramāṇaviniścayau pramāṇaviniścayān
Instrumentalpramāṇaviniścayena pramāṇaviniścayābhyām pramāṇaviniścayaiḥ pramāṇaviniścayebhiḥ
Dativepramāṇaviniścayāya pramāṇaviniścayābhyām pramāṇaviniścayebhyaḥ
Ablativepramāṇaviniścayāt pramāṇaviniścayābhyām pramāṇaviniścayebhyaḥ
Genitivepramāṇaviniścayasya pramāṇaviniścayayoḥ pramāṇaviniścayānām
Locativepramāṇaviniścaye pramāṇaviniścayayoḥ pramāṇaviniścayeṣu

Compound pramāṇaviniścaya -

Adverb -pramāṇaviniścayam -pramāṇaviniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria