Declension table of pramāṇaviṣayatva

Deva

NeuterSingularDualPlural
Nominativepramāṇaviṣayatvam pramāṇaviṣayatve pramāṇaviṣayatvāni
Vocativepramāṇaviṣayatva pramāṇaviṣayatve pramāṇaviṣayatvāni
Accusativepramāṇaviṣayatvam pramāṇaviṣayatve pramāṇaviṣayatvāni
Instrumentalpramāṇaviṣayatvena pramāṇaviṣayatvābhyām pramāṇaviṣayatvaiḥ
Dativepramāṇaviṣayatvāya pramāṇaviṣayatvābhyām pramāṇaviṣayatvebhyaḥ
Ablativepramāṇaviṣayatvāt pramāṇaviṣayatvābhyām pramāṇaviṣayatvebhyaḥ
Genitivepramāṇaviṣayatvasya pramāṇaviṣayatvayoḥ pramāṇaviṣayatvānām
Locativepramāṇaviṣayatve pramāṇaviṣayatvayoḥ pramāṇaviṣayatveṣu

Compound pramāṇaviṣayatva -

Adverb -pramāṇaviṣayatvam -pramāṇaviṣayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria