Declension table of pramāṇavārttikasvavṛtti

Deva

FeminineSingularDualPlural
Nominativepramāṇavārttikasvavṛttiḥ pramāṇavārttikasvavṛttī pramāṇavārttikasvavṛttayaḥ
Vocativepramāṇavārttikasvavṛtte pramāṇavārttikasvavṛttī pramāṇavārttikasvavṛttayaḥ
Accusativepramāṇavārttikasvavṛttim pramāṇavārttikasvavṛttī pramāṇavārttikasvavṛttīḥ
Instrumentalpramāṇavārttikasvavṛttyā pramāṇavārttikasvavṛttibhyām pramāṇavārttikasvavṛttibhiḥ
Dativepramāṇavārttikasvavṛttyai pramāṇavārttikasvavṛttaye pramāṇavārttikasvavṛttibhyām pramāṇavārttikasvavṛttibhyaḥ
Ablativepramāṇavārttikasvavṛttyāḥ pramāṇavārttikasvavṛtteḥ pramāṇavārttikasvavṛttibhyām pramāṇavārttikasvavṛttibhyaḥ
Genitivepramāṇavārttikasvavṛttyāḥ pramāṇavārttikasvavṛtteḥ pramāṇavārttikasvavṛttyoḥ pramāṇavārttikasvavṛttīnām
Locativepramāṇavārttikasvavṛttyām pramāṇavārttikasvavṛttau pramāṇavārttikasvavṛttyoḥ pramāṇavārttikasvavṛttiṣu

Compound pramāṇavārttikasvavṛtti -

Adverb -pramāṇavārttikasvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria