Declension table of pramāṇatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pramāṇatvam | pramāṇatve | pramāṇatvāni |
Vocative | pramāṇatva | pramāṇatve | pramāṇatvāni |
Accusative | pramāṇatvam | pramāṇatve | pramāṇatvāni |
Instrumental | pramāṇatvena | pramāṇatvābhyām | pramāṇatvaiḥ |
Dative | pramāṇatvāya | pramāṇatvābhyām | pramāṇatvebhyaḥ |
Ablative | pramāṇatvāt | pramāṇatvābhyām | pramāṇatvebhyaḥ |
Genitive | pramāṇatvasya | pramāṇatvayoḥ | pramāṇatvānām |
Locative | pramāṇatve | pramāṇatvayoḥ | pramāṇatveṣu |