Declension table of pramāṇasiddhi

Deva

FeminineSingularDualPlural
Nominativepramāṇasiddhiḥ pramāṇasiddhī pramāṇasiddhayaḥ
Vocativepramāṇasiddhe pramāṇasiddhī pramāṇasiddhayaḥ
Accusativepramāṇasiddhim pramāṇasiddhī pramāṇasiddhīḥ
Instrumentalpramāṇasiddhyā pramāṇasiddhibhyām pramāṇasiddhibhiḥ
Dativepramāṇasiddhyai pramāṇasiddhaye pramāṇasiddhibhyām pramāṇasiddhibhyaḥ
Ablativepramāṇasiddhyāḥ pramāṇasiddheḥ pramāṇasiddhibhyām pramāṇasiddhibhyaḥ
Genitivepramāṇasiddhyāḥ pramāṇasiddheḥ pramāṇasiddhyoḥ pramāṇasiddhīnām
Locativepramāṇasiddhyām pramāṇasiddhau pramāṇasiddhyoḥ pramāṇasiddhiṣu

Compound pramāṇasiddhi -

Adverb -pramāṇasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria