Declension table of pramāṇapradhāna

Deva

NeuterSingularDualPlural
Nominativepramāṇapradhānam pramāṇapradhāne pramāṇapradhānāni
Vocativepramāṇapradhāna pramāṇapradhāne pramāṇapradhānāni
Accusativepramāṇapradhānam pramāṇapradhāne pramāṇapradhānāni
Instrumentalpramāṇapradhānena pramāṇapradhānābhyām pramāṇapradhānaiḥ
Dativepramāṇapradhānāya pramāṇapradhānābhyām pramāṇapradhānebhyaḥ
Ablativepramāṇapradhānāt pramāṇapradhānābhyām pramāṇapradhānebhyaḥ
Genitivepramāṇapradhānasya pramāṇapradhānayoḥ pramāṇapradhānānām
Locativepramāṇapradhāne pramāṇapradhānayoḥ pramāṇapradhāneṣu

Compound pramāṇapradhāna -

Adverb -pramāṇapradhānam -pramāṇapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria