Declension table of pramāṇapradhāna

Deva

MasculineSingularDualPlural
Nominativepramāṇapradhānaḥ pramāṇapradhānau pramāṇapradhānāḥ
Vocativepramāṇapradhāna pramāṇapradhānau pramāṇapradhānāḥ
Accusativepramāṇapradhānam pramāṇapradhānau pramāṇapradhānān
Instrumentalpramāṇapradhānena pramāṇapradhānābhyām pramāṇapradhānaiḥ pramāṇapradhānebhiḥ
Dativepramāṇapradhānāya pramāṇapradhānābhyām pramāṇapradhānebhyaḥ
Ablativepramāṇapradhānāt pramāṇapradhānābhyām pramāṇapradhānebhyaḥ
Genitivepramāṇapradhānasya pramāṇapradhānayoḥ pramāṇapradhānānām
Locativepramāṇapradhāne pramāṇapradhānayoḥ pramāṇapradhāneṣu

Compound pramāṇapradhāna -

Adverb -pramāṇapradhānam -pramāṇapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria