Declension table of pramāṇapaddhati

Deva

FeminineSingularDualPlural
Nominativepramāṇapaddhatiḥ pramāṇapaddhatī pramāṇapaddhatayaḥ
Vocativepramāṇapaddhate pramāṇapaddhatī pramāṇapaddhatayaḥ
Accusativepramāṇapaddhatim pramāṇapaddhatī pramāṇapaddhatīḥ
Instrumentalpramāṇapaddhatyā pramāṇapaddhatibhyām pramāṇapaddhatibhiḥ
Dativepramāṇapaddhatyai pramāṇapaddhataye pramāṇapaddhatibhyām pramāṇapaddhatibhyaḥ
Ablativepramāṇapaddhatyāḥ pramāṇapaddhateḥ pramāṇapaddhatibhyām pramāṇapaddhatibhyaḥ
Genitivepramāṇapaddhatyāḥ pramāṇapaddhateḥ pramāṇapaddhatyoḥ pramāṇapaddhatīnām
Locativepramāṇapaddhatyām pramāṇapaddhatau pramāṇapaddhatyoḥ pramāṇapaddhatiṣu

Compound pramāṇapaddhati -

Adverb -pramāṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria