Declension table of pramāṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepramāṇalakṣaṇam pramāṇalakṣaṇe pramāṇalakṣaṇāni
Vocativepramāṇalakṣaṇa pramāṇalakṣaṇe pramāṇalakṣaṇāni
Accusativepramāṇalakṣaṇam pramāṇalakṣaṇe pramāṇalakṣaṇāni
Instrumentalpramāṇalakṣaṇena pramāṇalakṣaṇābhyām pramāṇalakṣaṇaiḥ
Dativepramāṇalakṣaṇāya pramāṇalakṣaṇābhyām pramāṇalakṣaṇebhyaḥ
Ablativepramāṇalakṣaṇāt pramāṇalakṣaṇābhyām pramāṇalakṣaṇebhyaḥ
Genitivepramāṇalakṣaṇasya pramāṇalakṣaṇayoḥ pramāṇalakṣaṇānām
Locativepramāṇalakṣaṇe pramāṇalakṣaṇayoḥ pramāṇalakṣaṇeṣu

Compound pramāṇalakṣaṇa -

Adverb -pramāṇalakṣaṇam -pramāṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria