Declension table of pramāṇaka

Deva

NeuterSingularDualPlural
Nominativepramāṇakam pramāṇake pramāṇakāni
Vocativepramāṇaka pramāṇake pramāṇakāni
Accusativepramāṇakam pramāṇake pramāṇakāni
Instrumentalpramāṇakena pramāṇakābhyām pramāṇakaiḥ
Dativepramāṇakāya pramāṇakābhyām pramāṇakebhyaḥ
Ablativepramāṇakāt pramāṇakābhyām pramāṇakebhyaḥ
Genitivepramāṇakasya pramāṇakayoḥ pramāṇakānām
Locativepramāṇake pramāṇakayoḥ pramāṇakeṣu

Compound pramāṇaka -

Adverb -pramāṇakam -pramāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria