Declension table of pramāṇaka

Deva

MasculineSingularDualPlural
Nominativepramāṇakaḥ pramāṇakau pramāṇakāḥ
Vocativepramāṇaka pramāṇakau pramāṇakāḥ
Accusativepramāṇakam pramāṇakau pramāṇakān
Instrumentalpramāṇakena pramāṇakābhyām pramāṇakaiḥ pramāṇakebhiḥ
Dativepramāṇakāya pramāṇakābhyām pramāṇakebhyaḥ
Ablativepramāṇakāt pramāṇakābhyām pramāṇakebhyaḥ
Genitivepramāṇakasya pramāṇakayoḥ pramāṇakānām
Locativepramāṇake pramāṇakayoḥ pramāṇakeṣu

Compound pramāṇaka -

Adverb -pramāṇakam -pramāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria