Declension table of ?pramāṇabhūtā

Deva

FeminineSingularDualPlural
Nominativepramāṇabhūtā pramāṇabhūte pramāṇabhūtāḥ
Vocativepramāṇabhūte pramāṇabhūte pramāṇabhūtāḥ
Accusativepramāṇabhūtām pramāṇabhūte pramāṇabhūtāḥ
Instrumentalpramāṇabhūtayā pramāṇabhūtābhyām pramāṇabhūtābhiḥ
Dativepramāṇabhūtāyai pramāṇabhūtābhyām pramāṇabhūtābhyaḥ
Ablativepramāṇabhūtāyāḥ pramāṇabhūtābhyām pramāṇabhūtābhyaḥ
Genitivepramāṇabhūtāyāḥ pramāṇabhūtayoḥ pramāṇabhūtānām
Locativepramāṇabhūtāyām pramāṇabhūtayoḥ pramāṇabhūtāsu

Adverb -pramāṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria